B 373-20(2) Prayogaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/20
Title: Prayogaratna
Dimensions: 24 x 13 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5924
Remarks:
Reel No. B 373-20 Inventory No. 55582
Title Prayogaratna
Author Nārāyaṇa Bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 13.0 cm
Folios 109
Lines per Folio 12
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5924
Manuscript Features
Two different MS is filmed under the reel no B 373/20a and B 373 /20b.
MS holds the chapters up to the aṣṭakāvikṛtiśrāddhaprayoga
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || śrīdevyai namaḥ || ||
śrīrāmaṃ sapari(!)vāraṃ gaṇeśāaṃ ca sarasvatīm ||
āśvalāyana tacchiṣyaṃ (praṇa)mya pitaraṃ guruṃ || 1 ||
bhaṭṭarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ ||
prayogaratnaṃ kurute kāśyāṃ śiṣṭēṣṭatuṣṭaye || 2 ||
graṃthe smin guṇagaṇavatvam ucyate cet ||
svagraṃthaṃ guṇagaṇavantam āha ko na ||
tatsaṃtaḥ śirasi kṛtāñjalis ta yāce ||
śhoddyaṃ tat sad asad ihocyate mayā yat || || a[[tha]] saṃskārāḥ || (fol. 1v1–4)
«End: »
haradattas tu tatraiva pakṣe maghāyuktāyāṃ trayodaśyāṃ saṅkalpavidhānena maghyāvarṣaśrāddham ity āha || iti mārghyā(!)varṣaśrādhaprayogaḥ || ||
atha pratimāsam aparapakṣaśrāddhaṃ || pratikṛṣṇapakṣaṃ prati[[pa]]dādyayugmā[[ṣṭatithiṣu pṛthaṅmātṛśrāddhavarjaṃ sapatnīkapitṛmātāmahavargadvayasyānvaṣṭakyavat]] surācāmavarjaṃ sarvaṃ kāryaṃ || || ity aparapakṣaśrāddhaprayogaḥ || || kṛttikādiṣu kāmyaśrāddhaṃ vṛttikāramatena aṣṭamīśrāddhavat sarvaṃ kāryaṃ || yad vā śaunakoktarītyā bṛddhiśrāddhavat || ||(fol. 110r4–7)
«Colophon: »
iti śrībhaṭtarāmeśvaravidvatsūnu bhaṭtanārāyaṇakṛte prayogaratne aṣṭakāvikṛtiśrāddhaprayogaḥ samāptaḥ || śrīaṃbārpaṇam astu || lekhakapāṭhakayoḥ śubhaṃ bhavatu || ... (fol. 110r7–8)
Microfilm Details
Reel No. B 373/20
Date of Filming 30-11-1972
Exposures 114
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-08-2009
Bibliography